Declension table of ?tṛtīyāṃśa

Deva

NeuterSingularDualPlural
Nominativetṛtīyāṃśam tṛtīyāṃśe tṛtīyāṃśāni
Vocativetṛtīyāṃśa tṛtīyāṃśe tṛtīyāṃśāni
Accusativetṛtīyāṃśam tṛtīyāṃśe tṛtīyāṃśāni
Instrumentaltṛtīyāṃśena tṛtīyāṃśābhyām tṛtīyāṃśaiḥ
Dativetṛtīyāṃśāya tṛtīyāṃśābhyām tṛtīyāṃśebhyaḥ
Ablativetṛtīyāṃśāt tṛtīyāṃśābhyām tṛtīyāṃśebhyaḥ
Genitivetṛtīyāṃśasya tṛtīyāṃśayoḥ tṛtīyāṃśānām
Locativetṛtīyāṃśe tṛtīyāṃśayoḥ tṛtīyāṃśeṣu

Compound tṛtīyāṃśa -

Adverb -tṛtīyāṃśam -tṛtīyāṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria