Declension table of ?tṛtīyāṃśa

Deva

MasculineSingularDualPlural
Nominativetṛtīyāṃśaḥ tṛtīyāṃśau tṛtīyāṃśāḥ
Vocativetṛtīyāṃśa tṛtīyāṃśau tṛtīyāṃśāḥ
Accusativetṛtīyāṃśam tṛtīyāṃśau tṛtīyāṃśān
Instrumentaltṛtīyāṃśena tṛtīyāṃśābhyām tṛtīyāṃśaiḥ tṛtīyāṃśebhiḥ
Dativetṛtīyāṃśāya tṛtīyāṃśābhyām tṛtīyāṃśebhyaḥ
Ablativetṛtīyāṃśāt tṛtīyāṃśābhyām tṛtīyāṃśebhyaḥ
Genitivetṛtīyāṃśasya tṛtīyāṃśayoḥ tṛtīyāṃśānām
Locativetṛtīyāṃśe tṛtīyāṃśayoḥ tṛtīyāṃśeṣu

Compound tṛtīyāṃśa -

Adverb -tṛtīyāṃśam -tṛtīyāṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria