Declension table of ?tṛta

Deva

NeuterSingularDualPlural
Nominativetṛtam tṛte tṛtāni
Vocativetṛta tṛte tṛtāni
Accusativetṛtam tṛte tṛtāni
Instrumentaltṛtena tṛtābhyām tṛtaiḥ
Dativetṛtāya tṛtābhyām tṛtebhyaḥ
Ablativetṛtāt tṛtābhyām tṛtebhyaḥ
Genitivetṛtasya tṛtayoḥ tṛtānām
Locativetṛte tṛtayoḥ tṛteṣu

Compound tṛta -

Adverb -tṛtam -tṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria