Declension table of ?tṛta

Deva

MasculineSingularDualPlural
Nominativetṛtaḥ tṛtau tṛtāḥ
Vocativetṛta tṛtau tṛtāḥ
Accusativetṛtam tṛtau tṛtān
Instrumentaltṛtena tṛtābhyām tṛtaiḥ tṛtebhiḥ
Dativetṛtāya tṛtābhyām tṛtebhyaḥ
Ablativetṛtāt tṛtābhyām tṛtebhyaḥ
Genitivetṛtasya tṛtayoḥ tṛtānām
Locativetṛte tṛtayoḥ tṛteṣu

Compound tṛta -

Adverb -tṛtam -tṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria