Declension table of ?tṛptimat

Deva

MasculineSingularDualPlural
Nominativetṛptimān tṛptimantau tṛptimantaḥ
Vocativetṛptiman tṛptimantau tṛptimantaḥ
Accusativetṛptimantam tṛptimantau tṛptimataḥ
Instrumentaltṛptimatā tṛptimadbhyām tṛptimadbhiḥ
Dativetṛptimate tṛptimadbhyām tṛptimadbhyaḥ
Ablativetṛptimataḥ tṛptimadbhyām tṛptimadbhyaḥ
Genitivetṛptimataḥ tṛptimatoḥ tṛptimatām
Locativetṛptimati tṛptimatoḥ tṛptimatsu

Compound tṛptimat -

Adverb -tṛptimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria