Declension table of ?tṛptighna

Deva

MasculineSingularDualPlural
Nominativetṛptighnaḥ tṛptighnau tṛptighnāḥ
Vocativetṛptighna tṛptighnau tṛptighnāḥ
Accusativetṛptighnam tṛptighnau tṛptighnān
Instrumentaltṛptighnena tṛptighnābhyām tṛptighnaiḥ tṛptighnebhiḥ
Dativetṛptighnāya tṛptighnābhyām tṛptighnebhyaḥ
Ablativetṛptighnāt tṛptighnābhyām tṛptighnebhyaḥ
Genitivetṛptighnasya tṛptighnayoḥ tṛptighnānām
Locativetṛptighne tṛptighnayoḥ tṛptighneṣu

Compound tṛptighna -

Adverb -tṛptighnam -tṛptighnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria