Declension table of ?tṛptidīpa

Deva

MasculineSingularDualPlural
Nominativetṛptidīpaḥ tṛptidīpau tṛptidīpāḥ
Vocativetṛptidīpa tṛptidīpau tṛptidīpāḥ
Accusativetṛptidīpam tṛptidīpau tṛptidīpān
Instrumentaltṛptidīpena tṛptidīpābhyām tṛptidīpaiḥ tṛptidīpebhiḥ
Dativetṛptidīpāya tṛptidīpābhyām tṛptidīpebhyaḥ
Ablativetṛptidīpāt tṛptidīpābhyām tṛptidīpebhyaḥ
Genitivetṛptidīpasya tṛptidīpayoḥ tṛptidīpānām
Locativetṛptidīpe tṛptidīpayoḥ tṛptidīpeṣu

Compound tṛptidīpa -

Adverb -tṛptidīpam -tṛptidīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria