Declension table of ?tṛptātmanā

Deva

FeminineSingularDualPlural
Nominativetṛptātmanā tṛptātmane tṛptātmanāḥ
Vocativetṛptātmane tṛptātmane tṛptātmanāḥ
Accusativetṛptātmanām tṛptātmane tṛptātmanāḥ
Instrumentaltṛptātmanayā tṛptātmanābhyām tṛptātmanābhiḥ
Dativetṛptātmanāyai tṛptātmanābhyām tṛptātmanābhyaḥ
Ablativetṛptātmanāyāḥ tṛptātmanābhyām tṛptātmanābhyaḥ
Genitivetṛptātmanāyāḥ tṛptātmanayoḥ tṛptātmanānām
Locativetṛptātmanāyām tṛptātmanayoḥ tṛptātmanāsu

Adverb -tṛptātmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria