Declension table of ?tṛpita

Deva

NeuterSingularDualPlural
Nominativetṛpitam tṛpite tṛpitāni
Vocativetṛpita tṛpite tṛpitāni
Accusativetṛpitam tṛpite tṛpitāni
Instrumentaltṛpitena tṛpitābhyām tṛpitaiḥ
Dativetṛpitāya tṛpitābhyām tṛpitebhyaḥ
Ablativetṛpitāt tṛpitābhyām tṛpitebhyaḥ
Genitivetṛpitasya tṛpitayoḥ tṛpitānām
Locativetṛpite tṛpitayoḥ tṛpiteṣu

Compound tṛpita -

Adverb -tṛpitam -tṛpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria