Declension table of ?tṛpalaprabharman

Deva

NeuterSingularDualPlural
Nominativetṛpalaprabharma tṛpalaprabharmaṇī tṛpalaprabharmāṇi
Vocativetṛpalaprabharman tṛpalaprabharma tṛpalaprabharmaṇī tṛpalaprabharmāṇi
Accusativetṛpalaprabharma tṛpalaprabharmaṇī tṛpalaprabharmāṇi
Instrumentaltṛpalaprabharmaṇā tṛpalaprabharmabhyām tṛpalaprabharmabhiḥ
Dativetṛpalaprabharmaṇe tṛpalaprabharmabhyām tṛpalaprabharmabhyaḥ
Ablativetṛpalaprabharmaṇaḥ tṛpalaprabharmabhyām tṛpalaprabharmabhyaḥ
Genitivetṛpalaprabharmaṇaḥ tṛpalaprabharmaṇoḥ tṛpalaprabharmaṇām
Locativetṛpalaprabharmaṇi tṛpalaprabharmaṇoḥ tṛpalaprabharmasu

Compound tṛpalaprabharma -

Adverb -tṛpalaprabharma -tṛpalaprabharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria