Declension table of ?tṛmpaṇīya

Deva

MasculineSingularDualPlural
Nominativetṛmpaṇīyaḥ tṛmpaṇīyau tṛmpaṇīyāḥ
Vocativetṛmpaṇīya tṛmpaṇīyau tṛmpaṇīyāḥ
Accusativetṛmpaṇīyam tṛmpaṇīyau tṛmpaṇīyān
Instrumentaltṛmpaṇīyena tṛmpaṇīyābhyām tṛmpaṇīyaiḥ tṛmpaṇīyebhiḥ
Dativetṛmpaṇīyāya tṛmpaṇīyābhyām tṛmpaṇīyebhyaḥ
Ablativetṛmpaṇīyāt tṛmpaṇīyābhyām tṛmpaṇīyebhyaḥ
Genitivetṛmpaṇīyasya tṛmpaṇīyayoḥ tṛmpaṇīyānām
Locativetṛmpaṇīye tṛmpaṇīyayoḥ tṛmpaṇīyeṣu

Compound tṛmpaṇīya -

Adverb -tṛmpaṇīyam -tṛmpaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria