Declension table of ?tṛdilā

Deva

FeminineSingularDualPlural
Nominativetṛdilā tṛdile tṛdilāḥ
Vocativetṛdile tṛdile tṛdilāḥ
Accusativetṛdilām tṛdile tṛdilāḥ
Instrumentaltṛdilayā tṛdilābhyām tṛdilābhiḥ
Dativetṛdilāyai tṛdilābhyām tṛdilābhyaḥ
Ablativetṛdilāyāḥ tṛdilābhyām tṛdilābhyaḥ
Genitivetṛdilāyāḥ tṛdilayoḥ tṛdilānām
Locativetṛdilāyām tṛdilayoḥ tṛdilāsu

Adverb -tṛdilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria