Declension table of ?tṛdila

Deva

MasculineSingularDualPlural
Nominativetṛdilaḥ tṛdilau tṛdilāḥ
Vocativetṛdila tṛdilau tṛdilāḥ
Accusativetṛdilam tṛdilau tṛdilān
Instrumentaltṛdilena tṛdilābhyām tṛdilaiḥ tṛdilebhiḥ
Dativetṛdilāya tṛdilābhyām tṛdilebhyaḥ
Ablativetṛdilāt tṛdilābhyām tṛdilebhyaḥ
Genitivetṛdilasya tṛdilayoḥ tṛdilānām
Locativetṛdile tṛdilayoḥ tṛdileṣu

Compound tṛdila -

Adverb -tṛdilam -tṛdilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria