Declension table of ?tṛṣyāvatā

Deva

FeminineSingularDualPlural
Nominativetṛṣyāvatā tṛṣyāvate tṛṣyāvatāḥ
Vocativetṛṣyāvate tṛṣyāvate tṛṣyāvatāḥ
Accusativetṛṣyāvatām tṛṣyāvate tṛṣyāvatāḥ
Instrumentaltṛṣyāvatayā tṛṣyāvatābhyām tṛṣyāvatābhiḥ
Dativetṛṣyāvatāyai tṛṣyāvatābhyām tṛṣyāvatābhyaḥ
Ablativetṛṣyāvatāyāḥ tṛṣyāvatābhyām tṛṣyāvatābhyaḥ
Genitivetṛṣyāvatāyāḥ tṛṣyāvatayoḥ tṛṣyāvatānām
Locativetṛṣyāvatāyām tṛṣyāvatayoḥ tṛṣyāvatāsu

Adverb -tṛṣyāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria