Declension table of ?tṛṣyāvat

Deva

NeuterSingularDualPlural
Nominativetṛṣyāvat tṛṣyāvantī tṛṣyāvatī tṛṣyāvanti
Vocativetṛṣyāvat tṛṣyāvantī tṛṣyāvatī tṛṣyāvanti
Accusativetṛṣyāvat tṛṣyāvantī tṛṣyāvatī tṛṣyāvanti
Instrumentaltṛṣyāvatā tṛṣyāvadbhyām tṛṣyāvadbhiḥ
Dativetṛṣyāvate tṛṣyāvadbhyām tṛṣyāvadbhyaḥ
Ablativetṛṣyāvataḥ tṛṣyāvadbhyām tṛṣyāvadbhyaḥ
Genitivetṛṣyāvataḥ tṛṣyāvatoḥ tṛṣyāvatām
Locativetṛṣyāvati tṛṣyāvatoḥ tṛṣyāvatsu

Adverb -tṛṣyāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria