Declension table of ?tṛṣyāvat

Deva

MasculineSingularDualPlural
Nominativetṛṣyāvān tṛṣyāvantau tṛṣyāvantaḥ
Vocativetṛṣyāvan tṛṣyāvantau tṛṣyāvantaḥ
Accusativetṛṣyāvantam tṛṣyāvantau tṛṣyāvataḥ
Instrumentaltṛṣyāvatā tṛṣyāvadbhyām tṛṣyāvadbhiḥ
Dativetṛṣyāvate tṛṣyāvadbhyām tṛṣyāvadbhyaḥ
Ablativetṛṣyāvataḥ tṛṣyāvadbhyām tṛṣyāvadbhyaḥ
Genitivetṛṣyāvataḥ tṛṣyāvatoḥ tṛṣyāvatām
Locativetṛṣyāvati tṛṣyāvatoḥ tṛṣyāvatsu

Compound tṛṣyāvat -

Adverb -tṛṣyāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria