Declension table of ?tṛṣucyut

Deva

MasculineSingularDualPlural
Nominativetṛṣucyut tṛṣucyutau tṛṣucyutaḥ
Vocativetṛṣucyut tṛṣucyutau tṛṣucyutaḥ
Accusativetṛṣucyutam tṛṣucyutau tṛṣucyutaḥ
Instrumentaltṛṣucyutā tṛṣucyudbhyām tṛṣucyudbhiḥ
Dativetṛṣucyute tṛṣucyudbhyām tṛṣucyudbhyaḥ
Ablativetṛṣucyutaḥ tṛṣucyudbhyām tṛṣucyudbhyaḥ
Genitivetṛṣucyutaḥ tṛṣucyutoḥ tṛṣucyutām
Locativetṛṣucyuti tṛṣucyutoḥ tṛṣucyutsu

Compound tṛṣucyut -

Adverb -tṛṣucyut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria