Declension table of ?tṛṣucyavas

Deva

NeuterSingularDualPlural
Nominativetṛṣucyavat tṛṣucyoṣī tṛṣucyavāṃsi
Vocativetṛṣucyavat tṛṣucyoṣī tṛṣucyavāṃsi
Accusativetṛṣucyavat tṛṣucyoṣī tṛṣucyavāṃsi
Instrumentaltṛṣucyoṣā tṛṣucyavadbhyām tṛṣucyavadbhiḥ
Dativetṛṣucyoṣe tṛṣucyavadbhyām tṛṣucyavadbhyaḥ
Ablativetṛṣucyoṣaḥ tṛṣucyavadbhyām tṛṣucyavadbhyaḥ
Genitivetṛṣucyoṣaḥ tṛṣucyoṣoḥ tṛṣucyoṣām
Locativetṛṣucyoṣi tṛṣucyoṣoḥ tṛṣucyavatsu

Compound tṛṣucyavat -

Adverb -tṛṣucyavat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria