Declension table of ?tṛṣābhū

Deva

FeminineSingularDualPlural
Nominativetṛṣābhūḥ tṛṣābhuvau tṛṣābhuvaḥ
Vocativetṛṣābhūḥ tṛṣābhu tṛṣābhuvau tṛṣābhuvaḥ
Accusativetṛṣābhuvam tṛṣābhuvau tṛṣābhuvaḥ
Instrumentaltṛṣābhuvā tṛṣābhūbhyām tṛṣābhūbhiḥ
Dativetṛṣābhuvai tṛṣābhuve tṛṣābhūbhyām tṛṣābhūbhyaḥ
Ablativetṛṣābhuvāḥ tṛṣābhuvaḥ tṛṣābhūbhyām tṛṣābhūbhyaḥ
Genitivetṛṣābhuvāḥ tṛṣābhuvaḥ tṛṣābhuvoḥ tṛṣābhūṇām tṛṣābhuvām
Locativetṛṣābhuvi tṛṣābhuvām tṛṣābhuvoḥ tṛṣābhūṣu

Compound tṛṣābhū -

Adverb -tṛṣābhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria