Declension table of ?tṛṣṭavandana

Deva

NeuterSingularDualPlural
Nominativetṛṣṭavandanam tṛṣṭavandane tṛṣṭavandanāni
Vocativetṛṣṭavandana tṛṣṭavandane tṛṣṭavandanāni
Accusativetṛṣṭavandanam tṛṣṭavandane tṛṣṭavandanāni
Instrumentaltṛṣṭavandanena tṛṣṭavandanābhyām tṛṣṭavandanaiḥ
Dativetṛṣṭavandanāya tṛṣṭavandanābhyām tṛṣṭavandanebhyaḥ
Ablativetṛṣṭavandanāt tṛṣṭavandanābhyām tṛṣṭavandanebhyaḥ
Genitivetṛṣṭavandanasya tṛṣṭavandanayoḥ tṛṣṭavandanānām
Locativetṛṣṭavandane tṛṣṭavandanayoḥ tṛṣṭavandaneṣu

Compound tṛṣṭavandana -

Adverb -tṛṣṭavandanam -tṛṣṭavandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria