Declension table of ?tṛṣṭadhūmā

Deva

FeminineSingularDualPlural
Nominativetṛṣṭadhūmā tṛṣṭadhūme tṛṣṭadhūmāḥ
Vocativetṛṣṭadhūme tṛṣṭadhūme tṛṣṭadhūmāḥ
Accusativetṛṣṭadhūmām tṛṣṭadhūme tṛṣṭadhūmāḥ
Instrumentaltṛṣṭadhūmayā tṛṣṭadhūmābhyām tṛṣṭadhūmābhiḥ
Dativetṛṣṭadhūmāyai tṛṣṭadhūmābhyām tṛṣṭadhūmābhyaḥ
Ablativetṛṣṭadhūmāyāḥ tṛṣṭadhūmābhyām tṛṣṭadhūmābhyaḥ
Genitivetṛṣṭadhūmāyāḥ tṛṣṭadhūmayoḥ tṛṣṭadhūmānām
Locativetṛṣṭadhūmāyām tṛṣṭadhūmayoḥ tṛṣṭadhūmāsu

Adverb -tṛṣṭadhūmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria