Declension table of ?tṛṣṭadhūma

Deva

NeuterSingularDualPlural
Nominativetṛṣṭadhūmam tṛṣṭadhūme tṛṣṭadhūmāni
Vocativetṛṣṭadhūma tṛṣṭadhūme tṛṣṭadhūmāni
Accusativetṛṣṭadhūmam tṛṣṭadhūme tṛṣṭadhūmāni
Instrumentaltṛṣṭadhūmena tṛṣṭadhūmābhyām tṛṣṭadhūmaiḥ
Dativetṛṣṭadhūmāya tṛṣṭadhūmābhyām tṛṣṭadhūmebhyaḥ
Ablativetṛṣṭadhūmāt tṛṣṭadhūmābhyām tṛṣṭadhūmebhyaḥ
Genitivetṛṣṭadhūmasya tṛṣṭadhūmayoḥ tṛṣṭadhūmānām
Locativetṛṣṭadhūme tṛṣṭadhūmayoḥ tṛṣṭadhūmeṣu

Compound tṛṣṭadhūma -

Adverb -tṛṣṭadhūmam -tṛṣṭadhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria