Declension table of ?tṛṣṭadhūma

Deva

MasculineSingularDualPlural
Nominativetṛṣṭadhūmaḥ tṛṣṭadhūmau tṛṣṭadhūmāḥ
Vocativetṛṣṭadhūma tṛṣṭadhūmau tṛṣṭadhūmāḥ
Accusativetṛṣṭadhūmam tṛṣṭadhūmau tṛṣṭadhūmān
Instrumentaltṛṣṭadhūmena tṛṣṭadhūmābhyām tṛṣṭadhūmaiḥ tṛṣṭadhūmebhiḥ
Dativetṛṣṭadhūmāya tṛṣṭadhūmābhyām tṛṣṭadhūmebhyaḥ
Ablativetṛṣṭadhūmāt tṛṣṭadhūmābhyām tṛṣṭadhūmebhyaḥ
Genitivetṛṣṭadhūmasya tṛṣṭadhūmayoḥ tṛṣṭadhūmānām
Locativetṛṣṭadhūme tṛṣṭadhūmayoḥ tṛṣṭadhūmeṣu

Compound tṛṣṭadhūma -

Adverb -tṛṣṭadhūmam -tṛṣṭadhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria