Declension table of ?tṛṣṭadaṃśman

Deva

MasculineSingularDualPlural
Nominativetṛṣṭadaṃśmā tṛṣṭadaṃśmānau tṛṣṭadaṃśmānaḥ
Vocativetṛṣṭadaṃśman tṛṣṭadaṃśmānau tṛṣṭadaṃśmānaḥ
Accusativetṛṣṭadaṃśmānam tṛṣṭadaṃśmānau tṛṣṭadaṃśmanaḥ
Instrumentaltṛṣṭadaṃśmanā tṛṣṭadaṃśmabhyām tṛṣṭadaṃśmabhiḥ
Dativetṛṣṭadaṃśmane tṛṣṭadaṃśmabhyām tṛṣṭadaṃśmabhyaḥ
Ablativetṛṣṭadaṃśmanaḥ tṛṣṭadaṃśmabhyām tṛṣṭadaṃśmabhyaḥ
Genitivetṛṣṭadaṃśmanaḥ tṛṣṭadaṃśmanoḥ tṛṣṭadaṃśmanām
Locativetṛṣṭadaṃśmani tṛṣṭadaṃśmanoḥ tṛṣṭadaṃśmasu

Compound tṛṣṭadaṃśma -

Adverb -tṛṣṭadaṃśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria