Declension table of tṛṣṇaka

Deva

MasculineSingularDualPlural
Nominativetṛṣṇakaḥ tṛṣṇakau tṛṣṇakāḥ
Vocativetṛṣṇaka tṛṣṇakau tṛṣṇakāḥ
Accusativetṛṣṇakam tṛṣṇakau tṛṣṇakān
Instrumentaltṛṣṇakena tṛṣṇakābhyām tṛṣṇakaiḥ tṛṣṇakebhiḥ
Dativetṛṣṇakāya tṛṣṇakābhyām tṛṣṇakebhyaḥ
Ablativetṛṣṇakāt tṛṣṇakābhyām tṛṣṇakebhyaḥ
Genitivetṛṣṇakasya tṛṣṇakayoḥ tṛṣṇakānām
Locativetṛṣṇake tṛṣṇakayoḥ tṛṣṇakeṣu

Compound tṛṣṇaka -

Adverb -tṛṣṇakam -tṛṣṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria