Declension table of ?tṛṣṇārta

Deva

NeuterSingularDualPlural
Nominativetṛṣṇārtam tṛṣṇārte tṛṣṇārtāni
Vocativetṛṣṇārta tṛṣṇārte tṛṣṇārtāni
Accusativetṛṣṇārtam tṛṣṇārte tṛṣṇārtāni
Instrumentaltṛṣṇārtena tṛṣṇārtābhyām tṛṣṇārtaiḥ
Dativetṛṣṇārtāya tṛṣṇārtābhyām tṛṣṇārtebhyaḥ
Ablativetṛṣṇārtāt tṛṣṇārtābhyām tṛṣṇārtebhyaḥ
Genitivetṛṣṇārtasya tṛṣṇārtayoḥ tṛṣṇārtānām
Locativetṛṣṇārte tṛṣṇārtayoḥ tṛṣṇārteṣu

Compound tṛṣṇārta -

Adverb -tṛṣṇārtam -tṛṣṇārtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria