Declension table of ?tṛṣṇārta

Deva

MasculineSingularDualPlural
Nominativetṛṣṇārtaḥ tṛṣṇārtau tṛṣṇārtāḥ
Vocativetṛṣṇārta tṛṣṇārtau tṛṣṇārtāḥ
Accusativetṛṣṇārtam tṛṣṇārtau tṛṣṇārtān
Instrumentaltṛṣṇārtena tṛṣṇārtābhyām tṛṣṇārtaiḥ tṛṣṇārtebhiḥ
Dativetṛṣṇārtāya tṛṣṇārtābhyām tṛṣṇārtebhyaḥ
Ablativetṛṣṇārtāt tṛṣṇārtābhyām tṛṣṇārtebhyaḥ
Genitivetṛṣṇārtasya tṛṣṇārtayoḥ tṛṣṇārtānām
Locativetṛṣṇārte tṛṣṇārtayoḥ tṛṣṇārteṣu

Compound tṛṣṇārta -

Adverb -tṛṣṇārtam -tṛṣṇārtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria