Declension table of ?tṛṣṇāghna

Deva

NeuterSingularDualPlural
Nominativetṛṣṇāghnam tṛṣṇāghne tṛṣṇāghnāni
Vocativetṛṣṇāghna tṛṣṇāghne tṛṣṇāghnāni
Accusativetṛṣṇāghnam tṛṣṇāghne tṛṣṇāghnāni
Instrumentaltṛṣṇāghnena tṛṣṇāghnābhyām tṛṣṇāghnaiḥ
Dativetṛṣṇāghnāya tṛṣṇāghnābhyām tṛṣṇāghnebhyaḥ
Ablativetṛṣṇāghnāt tṛṣṇāghnābhyām tṛṣṇāghnebhyaḥ
Genitivetṛṣṇāghnasya tṛṣṇāghnayoḥ tṛṣṇāghnānām
Locativetṛṣṇāghne tṛṣṇāghnayoḥ tṛṣṇāghneṣu

Compound tṛṣṇāghna -

Adverb -tṛṣṇāghnam -tṛṣṇāghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria