Declension table of ?tṛṣṇāghna

Deva

MasculineSingularDualPlural
Nominativetṛṣṇāghnaḥ tṛṣṇāghnau tṛṣṇāghnāḥ
Vocativetṛṣṇāghna tṛṣṇāghnau tṛṣṇāghnāḥ
Accusativetṛṣṇāghnam tṛṣṇāghnau tṛṣṇāghnān
Instrumentaltṛṣṇāghnena tṛṣṇāghnābhyām tṛṣṇāghnaiḥ
Dativetṛṣṇāghnāya tṛṣṇāghnābhyām tṛṣṇāghnebhyaḥ
Ablativetṛṣṇāghnāt tṛṣṇāghnābhyām tṛṣṇāghnebhyaḥ
Genitivetṛṣṇāghnasya tṛṣṇāghnayoḥ tṛṣṇāghnānām
Locativetṛṣṇāghne tṛṣṇāghnayoḥ tṛṣṇāghneṣu

Compound tṛṣṇāghna -

Adverb -tṛṣṇāghnam -tṛṣṇāghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria