Declension table of ?tṛṇottha

Deva

MasculineSingularDualPlural
Nominativetṛṇotthaḥ tṛṇotthau tṛṇotthāḥ
Vocativetṛṇottha tṛṇotthau tṛṇotthāḥ
Accusativetṛṇottham tṛṇotthau tṛṇotthān
Instrumentaltṛṇotthena tṛṇotthābhyām tṛṇotthaiḥ tṛṇotthebhiḥ
Dativetṛṇotthāya tṛṇotthābhyām tṛṇotthebhyaḥ
Ablativetṛṇotthāt tṛṇotthābhyām tṛṇotthebhyaḥ
Genitivetṛṇotthasya tṛṇotthayoḥ tṛṇotthānām
Locativetṛṇotthe tṛṇotthayoḥ tṛṇottheṣu

Compound tṛṇottha -

Adverb -tṛṇottham -tṛṇotthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria