Declension table of ?tṛṇodakabhūmi

Deva

NeuterSingularDualPlural
Nominativetṛṇodakabhūmi tṛṇodakabhūminī tṛṇodakabhūmīni
Vocativetṛṇodakabhūmi tṛṇodakabhūminī tṛṇodakabhūmīni
Accusativetṛṇodakabhūmi tṛṇodakabhūminī tṛṇodakabhūmīni
Instrumentaltṛṇodakabhūminā tṛṇodakabhūmibhyām tṛṇodakabhūmibhiḥ
Dativetṛṇodakabhūmine tṛṇodakabhūmibhyām tṛṇodakabhūmibhyaḥ
Ablativetṛṇodakabhūminaḥ tṛṇodakabhūmibhyām tṛṇodakabhūmibhyaḥ
Genitivetṛṇodakabhūminaḥ tṛṇodakabhūminoḥ tṛṇodakabhūmīnām
Locativetṛṇodakabhūmini tṛṇodakabhūminoḥ tṛṇodakabhūmiṣu

Compound tṛṇodakabhūmi -

Adverb -tṛṇodakabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria