Declension table of ?tṛṇaśūnya

Deva

NeuterSingularDualPlural
Nominativetṛṇaśūnyam tṛṇaśūnye tṛṇaśūnyāni
Vocativetṛṇaśūnya tṛṇaśūnye tṛṇaśūnyāni
Accusativetṛṇaśūnyam tṛṇaśūnye tṛṇaśūnyāni
Instrumentaltṛṇaśūnyena tṛṇaśūnyābhyām tṛṇaśūnyaiḥ
Dativetṛṇaśūnyāya tṛṇaśūnyābhyām tṛṇaśūnyebhyaḥ
Ablativetṛṇaśūnyāt tṛṇaśūnyābhyām tṛṇaśūnyebhyaḥ
Genitivetṛṇaśūnyasya tṛṇaśūnyayoḥ tṛṇaśūnyānām
Locativetṛṇaśūnye tṛṇaśūnyayoḥ tṛṇaśūnyeṣu

Compound tṛṇaśūnya -

Adverb -tṛṇaśūnyam -tṛṇaśūnyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria