Declension table of ?tṛṇaśūnya

Deva

MasculineSingularDualPlural
Nominativetṛṇaśūnyaḥ tṛṇaśūnyau tṛṇaśūnyāḥ
Vocativetṛṇaśūnya tṛṇaśūnyau tṛṇaśūnyāḥ
Accusativetṛṇaśūnyam tṛṇaśūnyau tṛṇaśūnyān
Instrumentaltṛṇaśūnyena tṛṇaśūnyābhyām tṛṇaśūnyaiḥ tṛṇaśūnyebhiḥ
Dativetṛṇaśūnyāya tṛṇaśūnyābhyām tṛṇaśūnyebhyaḥ
Ablativetṛṇaśūnyāt tṛṇaśūnyābhyām tṛṇaśūnyebhyaḥ
Genitivetṛṇaśūnyasya tṛṇaśūnyayoḥ tṛṇaśūnyānām
Locativetṛṇaśūnye tṛṇaśūnyayoḥ tṛṇaśūnyeṣu

Compound tṛṇaśūnya -

Adverb -tṛṇaśūnyam -tṛṇaśūnyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria