Declension table of ?tṛṇaśoṇita

Deva

NeuterSingularDualPlural
Nominativetṛṇaśoṇitam tṛṇaśoṇite tṛṇaśoṇitāni
Vocativetṛṇaśoṇita tṛṇaśoṇite tṛṇaśoṇitāni
Accusativetṛṇaśoṇitam tṛṇaśoṇite tṛṇaśoṇitāni
Instrumentaltṛṇaśoṇitena tṛṇaśoṇitābhyām tṛṇaśoṇitaiḥ
Dativetṛṇaśoṇitāya tṛṇaśoṇitābhyām tṛṇaśoṇitebhyaḥ
Ablativetṛṇaśoṇitāt tṛṇaśoṇitābhyām tṛṇaśoṇitebhyaḥ
Genitivetṛṇaśoṇitasya tṛṇaśoṇitayoḥ tṛṇaśoṇitānām
Locativetṛṇaśoṇite tṛṇaśoṇitayoḥ tṛṇaśoṇiteṣu

Compound tṛṇaśoṇita -

Adverb -tṛṇaśoṇitam -tṛṇaśoṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria