Declension table of ?tṛṇaśauṇḍikā

Deva

FeminineSingularDualPlural
Nominativetṛṇaśauṇḍikā tṛṇaśauṇḍike tṛṇaśauṇḍikāḥ
Vocativetṛṇaśauṇḍike tṛṇaśauṇḍike tṛṇaśauṇḍikāḥ
Accusativetṛṇaśauṇḍikām tṛṇaśauṇḍike tṛṇaśauṇḍikāḥ
Instrumentaltṛṇaśauṇḍikayā tṛṇaśauṇḍikābhyām tṛṇaśauṇḍikābhiḥ
Dativetṛṇaśauṇḍikāyai tṛṇaśauṇḍikābhyām tṛṇaśauṇḍikābhyaḥ
Ablativetṛṇaśauṇḍikāyāḥ tṛṇaśauṇḍikābhyām tṛṇaśauṇḍikābhyaḥ
Genitivetṛṇaśauṇḍikāyāḥ tṛṇaśauṇḍikayoḥ tṛṇaśauṇḍikānām
Locativetṛṇaśauṇḍikāyām tṛṇaśauṇḍikayoḥ tṛṇaśauṇḍikāsu

Adverb -tṛṇaśauṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria