Declension table of ?tṛṇavat

Deva

MasculineSingularDualPlural
Nominativetṛṇavān tṛṇavantau tṛṇavantaḥ
Vocativetṛṇavan tṛṇavantau tṛṇavantaḥ
Accusativetṛṇavantam tṛṇavantau tṛṇavataḥ
Instrumentaltṛṇavatā tṛṇavadbhyām tṛṇavadbhiḥ
Dativetṛṇavate tṛṇavadbhyām tṛṇavadbhyaḥ
Ablativetṛṇavataḥ tṛṇavadbhyām tṛṇavadbhyaḥ
Genitivetṛṇavataḥ tṛṇavatoḥ tṛṇavatām
Locativetṛṇavati tṛṇavatoḥ tṛṇavatsu

Compound tṛṇavat -

Adverb -tṛṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria