Declension table of ?tṛṇatvaca

Deva

MasculineSingularDualPlural
Nominativetṛṇatvacaḥ tṛṇatvacau tṛṇatvacāḥ
Vocativetṛṇatvaca tṛṇatvacau tṛṇatvacāḥ
Accusativetṛṇatvacam tṛṇatvacau tṛṇatvacān
Instrumentaltṛṇatvacena tṛṇatvacābhyām tṛṇatvacaiḥ tṛṇatvacebhiḥ
Dativetṛṇatvacāya tṛṇatvacābhyām tṛṇatvacebhyaḥ
Ablativetṛṇatvacāt tṛṇatvacābhyām tṛṇatvacebhyaḥ
Genitivetṛṇatvacasya tṛṇatvacayoḥ tṛṇatvacānām
Locativetṛṇatvace tṛṇatvacayoḥ tṛṇatvaceṣu

Compound tṛṇatvaca -

Adverb -tṛṇatvacam -tṛṇatvacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria