Declension table of ?tṛṇasārīkṛta

Deva

NeuterSingularDualPlural
Nominativetṛṇasārīkṛtam tṛṇasārīkṛte tṛṇasārīkṛtāni
Vocativetṛṇasārīkṛta tṛṇasārīkṛte tṛṇasārīkṛtāni
Accusativetṛṇasārīkṛtam tṛṇasārīkṛte tṛṇasārīkṛtāni
Instrumentaltṛṇasārīkṛtena tṛṇasārīkṛtābhyām tṛṇasārīkṛtaiḥ
Dativetṛṇasārīkṛtāya tṛṇasārīkṛtābhyām tṛṇasārīkṛtebhyaḥ
Ablativetṛṇasārīkṛtāt tṛṇasārīkṛtābhyām tṛṇasārīkṛtebhyaḥ
Genitivetṛṇasārīkṛtasya tṛṇasārīkṛtayoḥ tṛṇasārīkṛtānām
Locativetṛṇasārīkṛte tṛṇasārīkṛtayoḥ tṛṇasārīkṛteṣu

Compound tṛṇasārīkṛta -

Adverb -tṛṇasārīkṛtam -tṛṇasārīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria