Declension table of ?tṛṇasārīkṛta

Deva

MasculineSingularDualPlural
Nominativetṛṇasārīkṛtaḥ tṛṇasārīkṛtau tṛṇasārīkṛtāḥ
Vocativetṛṇasārīkṛta tṛṇasārīkṛtau tṛṇasārīkṛtāḥ
Accusativetṛṇasārīkṛtam tṛṇasārīkṛtau tṛṇasārīkṛtān
Instrumentaltṛṇasārīkṛtena tṛṇasārīkṛtābhyām tṛṇasārīkṛtaiḥ tṛṇasārīkṛtebhiḥ
Dativetṛṇasārīkṛtāya tṛṇasārīkṛtābhyām tṛṇasārīkṛtebhyaḥ
Ablativetṛṇasārīkṛtāt tṛṇasārīkṛtābhyām tṛṇasārīkṛtebhyaḥ
Genitivetṛṇasārīkṛtasya tṛṇasārīkṛtayoḥ tṛṇasārīkṛtānām
Locativetṛṇasārīkṛte tṛṇasārīkṛtayoḥ tṛṇasārīkṛteṣu

Compound tṛṇasārīkṛta -

Adverb -tṛṇasārīkṛtam -tṛṇasārīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria