Declension table of ?tṛṇasāra

Deva

NeuterSingularDualPlural
Nominativetṛṇasāram tṛṇasāre tṛṇasārāṇi
Vocativetṛṇasāra tṛṇasāre tṛṇasārāṇi
Accusativetṛṇasāram tṛṇasāre tṛṇasārāṇi
Instrumentaltṛṇasāreṇa tṛṇasārābhyām tṛṇasāraiḥ
Dativetṛṇasārāya tṛṇasārābhyām tṛṇasārebhyaḥ
Ablativetṛṇasārāt tṛṇasārābhyām tṛṇasārebhyaḥ
Genitivetṛṇasārasya tṛṇasārayoḥ tṛṇasārāṇām
Locativetṛṇasāre tṛṇasārayoḥ tṛṇasāreṣu

Compound tṛṇasāra -

Adverb -tṛṇasāram -tṛṇasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria