Declension table of ?tṛṇasaṃvara

Deva

MasculineSingularDualPlural
Nominativetṛṇasaṃvaraḥ tṛṇasaṃvarau tṛṇasaṃvarāḥ
Vocativetṛṇasaṃvara tṛṇasaṃvarau tṛṇasaṃvarāḥ
Accusativetṛṇasaṃvaram tṛṇasaṃvarau tṛṇasaṃvarān
Instrumentaltṛṇasaṃvareṇa tṛṇasaṃvarābhyām tṛṇasaṃvaraiḥ tṛṇasaṃvarebhiḥ
Dativetṛṇasaṃvarāya tṛṇasaṃvarābhyām tṛṇasaṃvarebhyaḥ
Ablativetṛṇasaṃvarāt tṛṇasaṃvarābhyām tṛṇasaṃvarebhyaḥ
Genitivetṛṇasaṃvarasya tṛṇasaṃvarayoḥ tṛṇasaṃvarāṇām
Locativetṛṇasaṃvare tṛṇasaṃvarayoḥ tṛṇasaṃvareṣu

Compound tṛṇasaṃvara -

Adverb -tṛṇasaṃvaram -tṛṇasaṃvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria