Declension table of ?tṛṇasaṃvāhā

Deva

FeminineSingularDualPlural
Nominativetṛṇasaṃvāhā tṛṇasaṃvāhe tṛṇasaṃvāhāḥ
Vocativetṛṇasaṃvāhe tṛṇasaṃvāhe tṛṇasaṃvāhāḥ
Accusativetṛṇasaṃvāhām tṛṇasaṃvāhe tṛṇasaṃvāhāḥ
Instrumentaltṛṇasaṃvāhayā tṛṇasaṃvāhābhyām tṛṇasaṃvāhābhiḥ
Dativetṛṇasaṃvāhāyai tṛṇasaṃvāhābhyām tṛṇasaṃvāhābhyaḥ
Ablativetṛṇasaṃvāhāyāḥ tṛṇasaṃvāhābhyām tṛṇasaṃvāhābhyaḥ
Genitivetṛṇasaṃvāhāyāḥ tṛṇasaṃvāhayoḥ tṛṇasaṃvāhānām
Locativetṛṇasaṃvāhāyām tṛṇasaṃvāhayoḥ tṛṇasaṃvāhāsu

Adverb -tṛṇasaṃvāham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria