Declension table of ?tṛṇasaṃvāha

Deva

NeuterSingularDualPlural
Nominativetṛṇasaṃvāham tṛṇasaṃvāhe tṛṇasaṃvāhāni
Vocativetṛṇasaṃvāha tṛṇasaṃvāhe tṛṇasaṃvāhāni
Accusativetṛṇasaṃvāham tṛṇasaṃvāhe tṛṇasaṃvāhāni
Instrumentaltṛṇasaṃvāhena tṛṇasaṃvāhābhyām tṛṇasaṃvāhaiḥ
Dativetṛṇasaṃvāhāya tṛṇasaṃvāhābhyām tṛṇasaṃvāhebhyaḥ
Ablativetṛṇasaṃvāhāt tṛṇasaṃvāhābhyām tṛṇasaṃvāhebhyaḥ
Genitivetṛṇasaṃvāhasya tṛṇasaṃvāhayoḥ tṛṇasaṃvāhānām
Locativetṛṇasaṃvāhe tṛṇasaṃvāhayoḥ tṛṇasaṃvāheṣu

Compound tṛṇasaṃvāha -

Adverb -tṛṇasaṃvāham -tṛṇasaṃvāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria