Declension table of ?tṛṇarāja

Deva

MasculineSingularDualPlural
Nominativetṛṇarājaḥ tṛṇarājau tṛṇarājāḥ
Vocativetṛṇarāja tṛṇarājau tṛṇarājāḥ
Accusativetṛṇarājam tṛṇarājau tṛṇarājān
Instrumentaltṛṇarājena tṛṇarājābhyām tṛṇarājaiḥ tṛṇarājebhiḥ
Dativetṛṇarājāya tṛṇarājābhyām tṛṇarājebhyaḥ
Ablativetṛṇarājāt tṛṇarājābhyām tṛṇarājebhyaḥ
Genitivetṛṇarājasya tṛṇarājayoḥ tṛṇarājānām
Locativetṛṇarāje tṛṇarājayoḥ tṛṇarājeṣu

Compound tṛṇarāja -

Adverb -tṛṇarājam -tṛṇarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria