Declension table of ?tṛṇapuruṣaka

Deva

MasculineSingularDualPlural
Nominativetṛṇapuruṣakaḥ tṛṇapuruṣakau tṛṇapuruṣakāḥ
Vocativetṛṇapuruṣaka tṛṇapuruṣakau tṛṇapuruṣakāḥ
Accusativetṛṇapuruṣakam tṛṇapuruṣakau tṛṇapuruṣakān
Instrumentaltṛṇapuruṣakeṇa tṛṇapuruṣakābhyām tṛṇapuruṣakaiḥ tṛṇapuruṣakebhiḥ
Dativetṛṇapuruṣakāya tṛṇapuruṣakābhyām tṛṇapuruṣakebhyaḥ
Ablativetṛṇapuruṣakāt tṛṇapuruṣakābhyām tṛṇapuruṣakebhyaḥ
Genitivetṛṇapuruṣakasya tṛṇapuruṣakayoḥ tṛṇapuruṣakāṇām
Locativetṛṇapuruṣake tṛṇapuruṣakayoḥ tṛṇapuruṣakeṣu

Compound tṛṇapuruṣaka -

Adverb -tṛṇapuruṣakam -tṛṇapuruṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria