Declension table of ?tṛṇapuṣpa

Deva

NeuterSingularDualPlural
Nominativetṛṇapuṣpam tṛṇapuṣpe tṛṇapuṣpāṇi
Vocativetṛṇapuṣpa tṛṇapuṣpe tṛṇapuṣpāṇi
Accusativetṛṇapuṣpam tṛṇapuṣpe tṛṇapuṣpāṇi
Instrumentaltṛṇapuṣpeṇa tṛṇapuṣpābhyām tṛṇapuṣpaiḥ
Dativetṛṇapuṣpāya tṛṇapuṣpābhyām tṛṇapuṣpebhyaḥ
Ablativetṛṇapuṣpāt tṛṇapuṣpābhyām tṛṇapuṣpebhyaḥ
Genitivetṛṇapuṣpasya tṛṇapuṣpayoḥ tṛṇapuṣpāṇām
Locativetṛṇapuṣpe tṛṇapuṣpayoḥ tṛṇapuṣpeṣu

Compound tṛṇapuṣpa -

Adverb -tṛṇapuṣpam -tṛṇapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria