Declension table of ?tṛṇaprāsana

Deva

NeuterSingularDualPlural
Nominativetṛṇaprāsanam tṛṇaprāsane tṛṇaprāsanāni
Vocativetṛṇaprāsana tṛṇaprāsane tṛṇaprāsanāni
Accusativetṛṇaprāsanam tṛṇaprāsane tṛṇaprāsanāni
Instrumentaltṛṇaprāsanena tṛṇaprāsanābhyām tṛṇaprāsanaiḥ
Dativetṛṇaprāsanāya tṛṇaprāsanābhyām tṛṇaprāsanebhyaḥ
Ablativetṛṇaprāsanāt tṛṇaprāsanābhyām tṛṇaprāsanebhyaḥ
Genitivetṛṇaprāsanasya tṛṇaprāsanayoḥ tṛṇaprāsanānām
Locativetṛṇaprāsane tṛṇaprāsanayoḥ tṛṇaprāsaneṣu

Compound tṛṇaprāsana -

Adverb -tṛṇaprāsanam -tṛṇaprāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria