Declension table of ?tṛṇalava

Deva

MasculineSingularDualPlural
Nominativetṛṇalavaḥ tṛṇalavau tṛṇalavāḥ
Vocativetṛṇalava tṛṇalavau tṛṇalavāḥ
Accusativetṛṇalavam tṛṇalavau tṛṇalavān
Instrumentaltṛṇalavena tṛṇalavābhyām tṛṇalavaiḥ tṛṇalavebhiḥ
Dativetṛṇalavāya tṛṇalavābhyām tṛṇalavebhyaḥ
Ablativetṛṇalavāt tṛṇalavābhyām tṛṇalavebhyaḥ
Genitivetṛṇalavasya tṛṇalavayoḥ tṛṇalavānām
Locativetṛṇalave tṛṇalavayoḥ tṛṇalaveṣu

Compound tṛṇalava -

Adverb -tṛṇalavam -tṛṇalavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria