Declension table of ?tṛṇakuṅkuma

Deva

NeuterSingularDualPlural
Nominativetṛṇakuṅkumam tṛṇakuṅkume tṛṇakuṅkumāni
Vocativetṛṇakuṅkuma tṛṇakuṅkume tṛṇakuṅkumāni
Accusativetṛṇakuṅkumam tṛṇakuṅkume tṛṇakuṅkumāni
Instrumentaltṛṇakuṅkumena tṛṇakuṅkumābhyām tṛṇakuṅkumaiḥ
Dativetṛṇakuṅkumāya tṛṇakuṅkumābhyām tṛṇakuṅkumebhyaḥ
Ablativetṛṇakuṅkumāt tṛṇakuṅkumābhyām tṛṇakuṅkumebhyaḥ
Genitivetṛṇakuṅkumasya tṛṇakuṅkumayoḥ tṛṇakuṅkumānām
Locativetṛṇakuṅkume tṛṇakuṅkumayoḥ tṛṇakuṅkumeṣu

Compound tṛṇakuṅkuma -

Adverb -tṛṇakuṅkumam -tṛṇakuṅkumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria