Declension table of ?tṛṇakuṭī

Deva

FeminineSingularDualPlural
Nominativetṛṇakuṭī tṛṇakuṭyau tṛṇakuṭyaḥ
Vocativetṛṇakuṭi tṛṇakuṭyau tṛṇakuṭyaḥ
Accusativetṛṇakuṭīm tṛṇakuṭyau tṛṇakuṭīḥ
Instrumentaltṛṇakuṭyā tṛṇakuṭībhyām tṛṇakuṭībhiḥ
Dativetṛṇakuṭyai tṛṇakuṭībhyām tṛṇakuṭībhyaḥ
Ablativetṛṇakuṭyāḥ tṛṇakuṭībhyām tṛṇakuṭībhyaḥ
Genitivetṛṇakuṭyāḥ tṛṇakuṭyoḥ tṛṇakuṭīnām
Locativetṛṇakuṭyām tṛṇakuṭyoḥ tṛṇakuṭīṣu

Compound tṛṇakuṭi - tṛṇakuṭī -

Adverb -tṛṇakuṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria